|
AI. M151 乞食 淸淨 經
Majjhima Nikāya uparipaṇṇāsapāḷi 5. saḷāyatanavaggo 9. piṇḍapātapārisuddhisuttaṃ
중간 길이 니까야, 후반 오십 빠알리, 5. 여섯 들어감 품, 9. 걸식 청정 경
evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
이와 같이 나는 들었다.
한때 세존께서는 라자가하(*왕사성)에 있는 대나무 숲(*竹林)의 다람쥐 먹이 터에 계셨다.
atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami;
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca —
그 당시 사리뿟따 존자는 저녁 무렵에 隱居에서 일어나서 세존에게 다가갔다.
가서는 세존께 인사말씀을 드리고 한쪽에 않았다.
한쪽에 않은 사리뿟따 존자에게 세존께서는 이와 같이 말씀하셨다.
“vippasannāni kho te, sāriputta, indriyāni, parisuddho chavivaṇṇo pariyodāto.
katamena kho tvaṃ, sāriputta, vihārena etarahi bahulaṃ viharasī”ti?
“suññatāvihārena kho ahaṃ, bhante, etarahi bahulaṃ viharāmī”ti.
사리뿟따여, 그대 根들은 차분*하구나, 안색은 맑고 청정하구나.
사리뿟따여, 그대는 요즘 어떤 머묾에 의해 많이 머무는가?
세존이시여, 저는 요즘 空의 머묾에 의해 많이 머묾니다.
* vippasannāni ; vi-ppa-sannāni: 접두사 vi- + 접두사 pa- + √sad
(앉다, 가라앉다)의 과거분사, 중성 복수 주격. : ‘맑음’으로도 번역이 가능하나 根을 감안하였다.
“sādhu, sādhu, sāriputta! mahāpurisavihārena kira tvaṃ, sāriputta, etarahi bahulaṃ viharasi.
mahāpurisavihāro eso {hesa (sī. syā. kaṃ. pī.)}, sāriputta, yadidaṃ — suññatā.
장하구나. 사리뿟따여. 장하구나, 사리뿟따여.
그대는 요즘 대인(大人)의 머묾으로 많이 머무는구나.
사리뿟따여, 이것이 대인의 머묾이니 그것은 바로 공이다.
tasmātiha, sāriputta, bhikkhu sace ākaṅkheyya —
‘suññatāvihārena bahulaṃ {etarahi bahulaṃ (sī. pī.)} vihareyyan’ti,
tena, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
사리뿟따여, 그러므로 만약 비구가 '공의 머묾에 의해 많이 머물리라'라고 원한다면
사리뿟따여, 그 비구에 의해 이와 같이 숙고*해야 함이 (있어야 한다).
反省과 返照(메타인지)
* paṭisañcikkhitabbaṃ ; 對合見(反省)
paṭisañcikkhati : paṭi-(다시, 되돌아) + saṃ-(함께, 완전히) + c + √ikṣ(보다, 생각하다)
; (대상을/) 지금까지 되새겨 종합적으로 ~라고 보다.
아래 paccavekkhamāno의 paccavekkhati : pati-(다시, 되돌아) + ava-(아래로) + √īkṣ(보다)
; 대상에 대한 지금의 속내(마음)를 보다.; 여기서는 대략 메타인지(對低知見 metacognition)로 정리.
정확한 어감을 알지 못하므로 이하 對合見과, (對低知見은) 對低知(返照)로 표현한다.
‘yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ,
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,
atthi nu kho me tattha cakkhuviññeyyesu rūpesu
chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti?
'내가 어떤 길로 탁발을 위해 마을에 들어갔고, 어떤 장소에서 탁발을 했고,
어떤 길로 마을에서 탁발을 마치고 돌아왔던 상황에서, 그 상황에서
눈으로 인식될 형상들에 대해
나에게 욕구나 탐욕이나 분노나 어리석음이나 혹은 마음의 거치적거림*이 있나?'라고.
* 眼識될 色들에 대해서 欲, 貪, 瞋, 癡, 有對가 心에 있(지 않았)나?
거치적거림(paṭigha)은 瞋法에 속하는 것으로 해석할 수 있고, 色이라는 有對로 볼 수 있지만
여기서는 心의 障碍로 읽고자 한다. 이하 心有對로 표기한다.
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ,
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,
atthi me tattha cakkhuviññeyyesu rūpesu
chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti,
사리뿟따여, 만약 비구가 對低知(*metacognition)하면서 이와 같이 안다.
'내가 어떤 길로 탁발을 위해 마을에 들어갔고, 어떤 장소에서 탁발을 했고,
어떤 길로 마을에서 탁발을 마치고 돌아왔던 상황에서, 그 상황에서
눈으로 인식될 형상들에 대해
나에게 욕구나 탐욕이나 분노나 어리석음이나 혹은 마음의 거치적거림이 있다.*'라고.
* 앞의 문장과 동일하지만 nu kho가 여기서는 빠져있다.
tena, sāriputta, bhikkhunā tesaṃyeva
pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.
사리뿟따여, 그 비구에 의해 바로 그러한 것들,
삿되고 불선한 법들의 제거를 위해 노력해야 한다.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ,
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,
natthi me tattha cakkhuviññeyyesu
rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti,
' … 마음의 거치적거림이 없다.'라고 對低知(*메타인지)하면서 안다면
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
사리뿟따여, 그 비구의 선법들에 대해 밤낮으로 익힘에 의해
그러함 만에 의해, 기쁨과 환희에 의해 머물러야 한다.
“puna caparaṃ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
‘yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ,
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,
atthi nu kho me tattha sotaviññeyyesu saddesu ... pe ...
사리뿟따여, 이어서 … 耳識될 聲들에 대해서 나에게 …
ghānaviññeyyesu gandhesu...
… 鼻識될 香들에 대해서 …
jivhāviññeyyesu rasesu ...
… 舌識될 味들에 대해서 …
kāyaviññeyyesu phoṭṭhabbesu...
… 身識될 触들에 대해서…
manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti?
… 意識될 法들에 대해서 欲, 貪, 瞋, 癡, 心有對가 있(지 않았)나?
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ,
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,
atthi me tattha manoviññeyyesu dhammesu
chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti,
tena, sāriputta, bhikkhunā tesaṃyeva
pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.
사리뿟따여, 만약 비구가 對低知(*메타인지)하면서 이와 같이 안다.
'내가 어떤 길로 탁발을 위해 마을에 들어갔고, 어떤 장소에서 탁발을 했고,
어떤 길로 마을에서 탁발을 마치고 돌아왔던 상황에서, 그 상황에서
意識될 法들에 대해서 欲, 貪, 瞋, 癡, 心有對가 있다.'라고.
사리뿟따여, 그 비구에 의해 바로 그러한 것들의,
삿되고 불선한 법들의 제거를 위해 노력해야 한다.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ,
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,
natthi me tattha manoviññeyyesu dhammesu
chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti,
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
' … 마음의 거치적거림이 없다.'라고 對低知하면서 안다면
사리뿟따여, 그 비구의 선법들에 대해 밤낮으로 익힘에 의해
그러함 만에 의해, 기쁨과 환희에 의해 머물러야 한다.
“puna caparaṃ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
‘pahīnā nu kho me pañca kāmaguṇā’ti?
사리뿟따여, 이어서 비구에게 다음과 같은 對合見이 있어야 한다.
'내게 다섯 가닥의 감각적 욕망들이 버려졌는가?'
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘appahīnā kho me pañca kāmaguṇā’ti,
tena, sāriputta, bhikkhunā pañcannaṃ kāmaguṇānaṃ pahānāya vāyamitabbaṃ.
사리뿟따여, 만약 비구가 對低知하면서 이와 같이 知한다.
'나에게 5慾樂이 버려지지 않았다.'라고.
그러면, 사리뿟따여, 그 비구에게 의해 다섯 가닥의 감각욕망들을 버리기 위해 노력해야 한다.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘pahīnā kho me pañca kāmaguṇā’ti,
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
사리뿟따여, 만약 비구가 對低知하면서 이와 같이 知한다.
'나에게 5慾樂들이 버려졌다.'라고.
그러면, 사리뿟따여, 그 비구의 선법들에 대해 밤낮으로 익힘에 의해
그러함 만에 의해, 기쁨과 환희에 의해 머물러야 한다.*
* 이상과 같이 주제만 바뀌고 그 형식과 내용은 동일하다. 이하 주제만 표기하겠다.
“puna caparaṃ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
‘pahīnā nu kho me pañca nīvaraṇā’ti?
사리뿟따여, 이어서 '5障碍가 버려졌는가?'라고 對合見 -
* 만약 對低知(메타)하여 다음과 같이 知하면
1. 버려진 경우, 2. 버려지지 않은 경우
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti — ‘appahīnā kho me pañca nīvaraṇā’ti,
tena, sāriputta, bhikkhunā pañcannaṃ nīvaraṇānaṃ pahānāya vāyamitabbaṃ.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti — ‘pahīnā kho me pañca nīvaraṇā’ti,
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
…
“puna caparaṃ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
‘pariññātā nu kho me pañcupādānakkhandhā’ti?
사리뿟따여, 이어서 '取될 5蘊을 遍知했는가?'라고 對合見 -
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘apariññātā kho me pañcupādānakkhandhā’ti,
tena, sāriputta, bhikkhunā pañcannaṃ upādānakkhandhānaṃ pariññāya vāyamitabbaṃ.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘pariññātā kho me pañcupādānakkhandhā’ti,
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
…
“puna caparaṃ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
‘bhāvitā nu kho me cattāro satipaṭṭhānā’ti?
사리뿟따여, 이어서 '4處念을 修習했는가?'라고 對合見 -
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti — ‘abhāvitā kho me cattāro satipaṭṭhānā’ti,
tena, sāriputta, bhikkhunā catunnaṃ satipaṭṭhānānaṃ bhāvanāya vāyamitabbaṃ.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘bhāvitā kho me cattāro satipaṭṭhānā’ti,
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
…
“puna caparaṃ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
‘bhāvitā nu kho me cattāro sammappadhānā’ti?
사리뿟따여, 이어서 '4正勤을 修習했는가?'라고 對合見 -
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘abhāvitā kho me cattāro sammappadhānā’ti,
tena, sāriputta, bhikkhunā catunnaṃ sammappadhānānaṃ bhāvanāya vāyamitabbaṃ.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘bhāvitā kho me cattāro sammappadhānā’ti,
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
…
“puna caparaṃ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
‘bhāvitā nu kho me cattāro iddhipādā’ti?
사리뿟따여, 이어서 '4如意足을 修習했는가?'라고 對合見 -
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti — ‘abhāvitā kho me cattāro iddhipādā’ti,
tena, sāriputta, bhikkhunā catunnaṃ iddhipādānaṃ bhāvanāya vāyamitabbaṃ.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘bhāvitā kho me cattāro iddhipādā’ti,
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
…
“puna caparaṃ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
‘bhāvitāni nu kho me pañcindriyānī’ti?
사리뿟따여, 이어서 '5根을 修習했는가?'라고 對合見 -
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti — ‘abhāvitāni kho me pañcindriyānī’ti,
tena, sāriputta, bhikkhunā pañcannaṃ indriyānaṃ bhāvanāya vāyamitabbaṃ.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti — ‘bhāvitāni kho me pañcindriyānī’ti,
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
…
“puna caparaṃ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
‘bhāvitāni nu kho me pañca balānī’ti?
사리뿟따여, 이어서 '5力을 修習했는가?'라고 對合見 -
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti — ‘abhāvitāni kho me pañca balānī’ti,
tena, sāriputta, bhikkhunā pañcannaṃ balānaṃ bhāvanāya vāyamitabbaṃ.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti — ‘bhāvitāni kho me pañca balānī’ti,
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
…
“puna caparaṃ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
‘bhāvitā nu kho me satta bojjhaṅgā’ti?
사리뿟따여, 이어서 '7覺支를 修習했는가?'라고 對合見 -
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘abhāvitā kho me satta bojjhaṅgā’ti,
tena, sāriputta, bhikkhunā sattannaṃ bojjhaṅgānaṃ bhāvanāya vāyamitabbaṃ.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti — ‘bhāvitā kho me satta bojjhaṅgā’ti,
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
…
“puna caparaṃ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
‘bhāvito nu kho me ariyo aṭṭhaṅgiko maggo’ti?
사리뿟따여, 이어서 '8支聖道를 修習했는가?'라고 對合見 -
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘abhāvito kho me ariyo aṭṭhaṅgiko maggo’ti,
tena, sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaṃ.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘bhāvito kho me ariyo aṭṭhaṅgiko maggo’ti,
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
…
“puna caparaṃ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
‘bhāvitā nu kho me samatho ca vipassanā cā’ti?
사리뿟따여, 이어서 '止와 觀을 修習했는가?'라고 對合見 -
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘abhāvitā kho me samatho ca vipassanā cā’ti,
tena, sāriputta, bhikkhunā samathavipassanānaṃ bhāvanāya vāyamitabbaṃ.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘bhāvitā kho me samatho ca vipassanā cā’ti,
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
…
“puna caparaṃ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ —
‘sacchikatā nu kho me vijjā ca vimutti cā’ti?
sace, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘asacchikatā kho me vijjā ca vimutti cā’ti,
tena, sāriputta, bhikkhunā vijjāya vimuttiyā sacchikiriyāya vāyamitabbaṃ.
sace pana, sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti —
‘sacchikatā kho me vijjā ca vimutti cā’ti,
tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
사리뿟따여, 이어서 비구에게 '明과 脫을 실현했는가?'라고 對合見해야함이 -
사리뿟따여, 만약 비구가 對低知하면서 이와 같이 知한다.
'나에게 明과 脫이 실현되지 않았다.'라고.
그러면, 사리뿟따여, 그 비구에게 의해 明과 脫이 실현되기 위해 노력해야 한다.
사리뿟따여, 만약 비구가 對低知하면서 이와 같이 知한다.
'나에게 明과 脫이 실현되었다.'라고.
그러면, 사리뿟따여, 그 비구의 선법들에 대해 밤낮으로 익힘에 의해
그러함 만에 의해, 기쁨과 환희에 의해 머물러야 한다.
“ye hi keci, sāriputta, atītamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhesuṃ,
sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhesuṃ.
yepi hi keci, sāriputta, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhessanti,
sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessanti.
yepi hi keci, sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhenti,
sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhenti.
사리뿟따여, 과거의 어떤 사문들이나 바라문들이 걸식을 청정하게 했다면,
그들 모두는 이와 같이 거듭 메타인지하고서 對低知하고서 걸식을 청정하게 했었다.
사리뿟따여, 미래의 어떤 사문들이나 바라문들이 걸식을 청정할 것이라면,
그들 모두는 이와 같이 거듭 메타인지하고서 對低知하고서 걸식을 청정하게 할 것이다.
사리뿟따여, 현재의 어떤 사문들이나 바라문들이 걸식을 청정하게 한다면,
그들 모두는 이와 같이 거듭 메타인지하고서 對低知하고서 걸식을 청정하게 한다.
tasmātiha, sāriputta {vo sāriputta evaṃ sikkhitabbaṃ (sī. pī.)},
‘paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessāmā’ti —
evañhi vo, sāriputta, sikkhitabban”ti.
사리뿟따여, 그러므로 '(나는) 메타인지하고서 對低知하고서 걸식을 청정하게 하리라.'라고
사리뿟따여, 그대는 이와 같이 학습해야 한다.
idamavoca bhagavā.
attamano āyasmā sāriputto bhagavato bhāsitaṃ abhinandīti.
세존께서는 이와 같이 설하셨다.
사리뿟따 존자는 흡족한 마음으로 세존의 말씀을 크게 기뻐하였다.
piṇḍapātapārisuddhisuttaṃ niṭṭhitaṃ navamaṃ. 9번째(M151) 乞食 淸淨 經이 끝났다.
첫댓글 “vippasannāni kho te, sāriputta, indriyāni, parisuddho chavivaṇṇo pariyodāto.
사리뿟따여, 그대 根들은 차분*하구나, 안색은 (말고) 청정하구나. (말고--> 맑고) 오타가 있는 것 같습니다. ㅎㅎ
잘 지내시죠?
_()_
수정했습니다. ㅎㅎ