|
AI. M146 난다까 교계 經
Majjhima Nikāya uparipaṇṇāsapāḷi 5. saḷāyatanavaggo 4. nandakovādasuttaṃ
중간 길이 니까야, 후반 오십 빠알리, 5. 여섯 들어감 품, 4. 난다까 교계 經.
evaṃ me sutaṃ —
ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
이와 같이 나는 들었다.
한때 세존께서는 사왓티에서 제타 숲의 아난따삔디까 정사(기수 급고독원)에 머무셨다.
atha kho mahāpajāpatigotamī pañcamattehi bhikkhunisatehi saddhiṃ yena bhagavā tenupasaṅkami;
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
ekamantaṃ ṭhitā kho mahāpajāpatigotamī bhagavantaṃ etadavoca —
그때 마하빠자빠띠 고따미는 오백 명 정도의 비구니 승가와 함께 세존을 찾아갔다.
찾아가서 세존께 인사를 드리고 한쪽에 섰다.
한쪽에 서서 마하빠자빠띠 고따미는 세존께 이와 같이 말씀드렸다.
“ovadatu, bhante, bhagavā bhikkhuniyo; anusāsatu, bhante, bhagavā bhikkhuniyo;
karotu, bhante, bhagavā bhikkhunīnaṃ dhammiṃ kathan”ti {dhammikathanti (syā. kaṃ. ka.)} .
세존이시여, 세존께서는 비구니들을 가르치소서, 세존이시여, 세존께서는 비구니들을 훈도하소서.
세존이시여, 세존께서는 비구니들에게 법(敎訓)의 말씀을 하소서.
tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena.
āyasmā nandako na icchati bhikkhuniyo ovadituṃ pariyāyena.
atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi —
그 당시 장로 비구들이 비구니들에게 과정(순서 pariyāya: pari-√i)에 의해 가르쳤다.
난다까 존자는 비구니들에게 순서(순번)에 따라(돌아가며) 가르치기를 원하지 않았다.
그래서 세존께서는 아난다 존자에게 말씀하셨다.
“kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovadituṃ pariyāyenā”ti?
“sabbeheva, bhante, kato {nandakassa bhante (sī. pī.)} pariyāyo bhikkhuniyo ovadituṃ pariyāyena.
ayaṃ, bhante, āyasmā nandako na icchati bhikkhuniyo ovadituṃ pariyāyenā”ti.
아난다여, 누가 오늘 비구니들에게 가르칠 순번인가?
세존이시여, 차례로 비구니들에게 가르칠 순서대로 모두 하였습니다.
세존이시여, 난다까 존자는 순번대로 비구니들에게 가르치기를 원하지 않습니다.
atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi —
“ovada, nandaka, bhikkhuniyo; anusāsa, nandaka, bhikkhuniyo;
karohi tvaṃ, brāhmaṇa, bhikkhunīnaṃ dhammiṃ kathan”ti.
그래서 세존께서는 난다까 존자에게 말씀하셨다.
난다까여, 비구들을 가르쳐라, 난다까여. 비구니들을 훈도하라,
브라흐마나여, 비구들에게 법(敎訓)의 말을 하라.
“evaṃ, bhante”ti kho āyasmā nandako bhagavato paṭissutvā
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi.
sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo
yena rājakārāmo tenupasaṅkami.
'녜, 세존이시여.'라고 난다까 존자는 세존께 대답하고서
오전에 입고서 발우와 가사를 지니고서 사왓티로 탁발을 위해 들어갔다.
사왓티에서 탁발을 다니고 식사 후에 탁발에서 돌아와
자신을 두 번째로(시자와 함께한 그는) 왕의 정사(王舍)에 다가갔다.
addasaṃsu kho tā bhikkhuniyo āyasmantaṃ nandakaṃ dūratova āgacchantaṃ.
disvāna āsanaṃ paññāpesuṃ, udakañca pādānaṃ upaṭṭhapesuṃ.
nisīdi kho āyasmā nandako paññatte āsane. nisajja pāde pakkhālesi.
tāpi kho bhikkhuniyo āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca —
그 비구니들은 멀리서 다가오고 있는 난다까 존자를 보았다.
보고서 자리를 마련하고<*pa-√jñā (paññāpeti)>, 발을 위한 물을 대기했다<*upa-√sthā (upaṭṭhāpeti)>.
난다까 존자는 마련된 자리에 앉았다. 앉아서 발을 씻었다.
한쪽에 앉은 비구들에게 안다까 존자는 이와 같이 말했다.
“paṭipucchakathā kho, bhaginiyo, bhavissati.
tattha ājānantīhi — ‘ājānāmā’ tissa vacanīyaṃ, na ājānantīhi — ‘na ājānāmā’ tissa vacanīyaṃ.
yassā vā panassa kaṅkhā vā vimati vā ahameva tattha paṭipucchitabbo —
‘idaṃ, bhante, kathaṃ; imassa kvattho’”ti?
“ettakenapi mayaṃ, bhante, ayyassa nandakassa attamanā abhiraddhā {abhinandāma (syā. kaṃ.)}
yaṃ no ayyo nandako pavāretī”ti.
비구니들이여, 질문에 의한 대화를 할 것입니다.
거기에 알고 있는 분들에 의해 '우리들은 압니다.'라고 말해져야 하고,
알고 있지 못한 분들에 의해서는 '우리들은 알지 못합니다.'라고 말해야 합니다.
누구든 의문이나 혼란이 있으면 나는 거기에 대해 질문 받아야 합니다.
'존자시여, 이것은 어떻게, 이것의 어떤 의미입니까?'라고.
존자시여, 우리들은 고귀한 난다까님께 만족하고 기쁩니다,
고귀한 난다까님께서 우리를 허락하시는 것 이것만으로도.
*√man 정신적(인 손)으로 對處/理解[handle, (신重/능숙하게), 다루다, 다루는 자; maneger] 意`見
“taṃ kiṃ maññatha, bhaginiyo, cakkhu niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “dukkhaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ —
‘etaṃ mama, esohamasmi, eso me attā’”ti? “no hetaṃ, bhante”.
비구니들이여, 어떻게 봅니까?<*理解, 意`見>
눈은 항상합니까 아니면 무상합니까? 무상합니다, 존자시여.
무상한 것은 괴로움입니까? 아니면 즐거움입니까? 괴로움입니다, 존자시여.
무상하고 괴롭고 변하는 법을 이와 같이 여기는 것은 적절합니까?
'이것은 나의, 이것은 나이다, 이것은 나의 자아이다.'라고. 이것은 실로 그렇지 않습니다, 존자시여.
“taṃ kiṃ maññatha, bhaginiyo, sotaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante ... pe ...
ghānaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante”...
“jivhā niccā vā aniccā vā”ti? “aniccā, bhante”...
“kāyo nicco vā anicco vā”ti? “anicco, bhante”...
“mano nicco vā anicco vā”ti? “anicco, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “dukkhaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ —
‘etaṃ mama, esohamasmi, eso me attā’”ti? “no hetaṃ, bhante”.
비구니들이여, 어떻게 이해<*보다, 意`見>합니까?
耳는 항상합니까 아니면 무상합니까? 무상합니다, 존자시여. …
鼻는 항상합니까 아니면 무상합니까? 무상합니다, 존자시여. …
舌은 항상합니까 아니면 무상합니까? 무상합니다, 존자시여. …
身은 항상합니까 아니면 무상합니까? 무상합니다, 존자시여. …
意<*√man>는 항상합니까 아니면 무상합니까? 무상합니다, 존자시여.
무상한 것은 괴로움입니까? 아니면 즐거움입니까? 괴로움입니다, 존자시여.
무상하고 괴롭고 변하는 법을 이와 같이 여기는 것은 적절합니까?
'이것은 나의, 이것은 나이다, 이것은 나의 자아이다.'라고. 이것은 실로 그렇지 않습니다, 존자시여.
“ taṃ kissa hetu ”?
그것은 무슨 이유인가요?
* 따옴표가 별도로 표시되어 있어 비구니들에게 하는 질문처럼 보이지만
대부분의 용례처럼 대답 하는 자가 이어서 그 이유를 설명하는 것으로 보여진다.
그러므로 따옴표가 없이 표시되는 것이 맞지 싶다.
'세존과 그 직계 제자들의 말씀을 이해하고 납득한 것을 대답하는 경우도 있지만
저희들은 직접 알고서 보는 것입니다.'라는 설명이다.
'이해하고 납득한 것<nijjhānakkhanti>'과
'직접 알고서 보는 것<abhiññā/paccatta ñāṇa/dhamme evaṃ pajānāti evaṃ passati>'의 차이는
전자는 法隨者(dhammānusārī)이고 후자는 豫流者(sotāpanna)이다.
현재 이 비구니 스님들 중 어떤 분은 이 중간 단계(14일과 15일 사이)에 계시는 분이고
비구니 승가 전체에서도 아직 완전한 滿月 직전이다.
“ pubbeva no etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ —
‘itipime cha ajjhattikā āyatanā aniccā’”ti.
“sādhu, sādhu, bhaginiyo!
evañhetaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato”.
존자시여, 우리는 이미 이것을 있는 그대로 올바른 지혜로 잘 보았습니다. -
'이와 같이 이 여섯 가지 內處들은 무상하다'라고.
훌륭합니다, 훌륭합니다, 비구니들이여!
비구니들이여, 이와 같이 있는 그대로 올바른 지혜로 보는 고귀한 제자에게 이것이 있게 됩니다.
*6外處
“taṃ kiṃ maññatha, bhaginiyo, rūpā niccā vā aniccā vā”ti?
“aniccā, bhante”. “yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “dukkhaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ —
‘etaṃ mama, esohamasmi, eso me attā’”ti? “no hetaṃ, bhante”.
“taṃ kiṃ maññatha, bhaginiyo, saddā niccā vā aniccā vā”ti?
“aniccā, bhante ... pe ... gandhā niccā vā aniccā vā”ti? “aniccā, bhante”...
“rasā niccā vā aniccā vā”ti? “aniccā, bhante”...
“phoṭṭhabbā niccā vā aniccā vā”ti? “aniccā, bhante”...
“dhammā niccā vā aniccā vā”ti? “aniccā, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “dukkhaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ —
‘etaṃ mama, esohamasmi, eso me attā’”ti? “no hetaṃ, bhante”.
“taṃ kissa hetu”? “pubbeva no etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ —
‘itipime cha bāhirā āyatanā aniccā’”ti.
“sādhu, sādhu, bhaginiyo!
evañhetaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato”.
… 色聲香味触法 …
존자시여, 우리는 이미 이것을 있는 그대로 올바른 지혜로 잘 보았습니다. -
'이와 같이 이 여섯 가지 外處들은 무상하다'라고.
훌륭합니다, 훌륭합니다, 비구니들이여!
비구니들이여, 이와 같이 있는 그대로 올바른 지혜로 보는 고귀한 제자에게 이것이 있게 됩니다.
*6識
“taṃ kiṃ maññatha, bhaginiyo, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “dukkhaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ —
‘etaṃ mama, esohamasmi, eso me attā’”ti? “no hetaṃ, bhante”.
“taṃ kiṃ maññatha, bhaginiyo, sotaviññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante ... pe ...
ghānaviññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante”...
“jivhāviññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante”...
“kāyaviññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante”...
“manoviññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti”? “dukkhaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ —
‘etaṃ mama, esohamasmi, eso me attā’”ti? “no hetaṃ, bhante”.
“taṃ kissa hetu”? “pubbeva no etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ —
‘itipime cha viññāṇakāyā aniccā’”ti. “sādhu, sādhu, bhaginiyo!
evañhetaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato”.
… 眼識.耳識.鼻識.舌識.身識.意識 …
존자시여, 우리는 이미 이것을 있는 그대로 올바른 지혜로 잘 보았습니다. -
'이와 같이 이 여섯 가지 識身(무리, kāyā)들은 무상하다'라고.
훌륭합니다, 훌륭합니다, 비구니들이여!
비구니들이여, 이와 같이 있는 그대로 올바른 지혜로 보는 고귀한 제자에게 이것이 있게 됩니다.
“seyyathāpi, bhaginiyo, telappadīpassa jhāyato
telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā,
accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā.
비구니들이여, 예를 들어(마치~같이) 기름 등불이 타고(燃燒. cf.參禪) 있을 때
기름도 무상하고 변화는 속성(法)이 있고, 심지도 무상하고 변화는 속성이 있고,
불꽃도 무상하고 변화는 속성이 있고, 빛도 무상하고 변화는 속성이 있는 것과 같습니다.
yo nu kho, bhaginiyo, evaṃ vadeyya —
‘amussa telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ,
vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā;
yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā’ti;
sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?
비구니들이여, 어떤 사람이 '저 기름 등불이 타고 있을 때
기름도 무상하고 변화는 法이고, 심지도 무상하고 변화는 법이고,
불꽃도 무상하고 변화는 법이지만,
빛은 항상하고 영원하고 영속적이며 결코 변하는 법이 없다.'라고 말한다면
비구니들이여, 그것은 바르게 말하는 것입니까?
“no hetaṃ, bhante”. “taṃ kissa hetu”?
“amussa hi, bhante, telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ,
vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā;
pagevassa ābhā aniccā vipariṇāmadhammā”ti.
존자시여, 그렇지 않습니다. 그 이유는 무엇일까요?
존자시여, 저 기름 등불이 타고 있을 때 기름도 무상하고 변화는 法이고,
심지도 무상하고 변화는 법이고, 하물며 저 불꽃은 무상하고 변화는 법이기 때문입니다.
“evameva kho, bhaginiyo, yo nu kho evaṃ vadeyya —
‘cha khome ajjhattikā āyatanā aniccā {aniccā vipariṇāmadhammā (?)};
yañca kho cha ajjhattike āyatane paṭicca paṭisaṃvedeti
sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman’ti;
sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?
비구니들이여, 어떤 사람이 '저 6 內處는 무상하지만
6 內處를 반연하여 경험하는 즐거움, 괴로움, 괴롭지도 즐겁지도 않은 것은
항상하고 영원하고 영속적이며 결코 변하는 법이 없다.'라고 말한다면
비구니들이여, 그것은 바르게 말하는 것입니까?
“no hetaṃ, bhante”. “taṃ kissa hetu”?
“tajjaṃ tajjaṃ, bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti.
tajjass tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī”ti.
“sādhu, sādhu, bhaginiyo!
evañhetaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato”.
존자시여, 그렇지 않습니다. 그 이유는 무엇일까요?
존자시여, 그에 상응하는 조건에 의지하여 그에 상응하는 느낌들이 생겨납니다.
그에 상응하는 조건의 소멸로 인해 그에 상응하는 느낌들이 소멸합니다.
훌륭합니다, 훌륭합니다, 비구니들이여!
비구니들이여, 이와 같이 있는 그대로 올바른 지혜로 보는 고귀한 제자에게 이것이 있게 됩니다.
“seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato
mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo,
sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, chāyāpi aniccā vipariṇāmadhammā.
yo nu kho, bhaginiyo, evaṃ vadeyya —
‘amussa mahato rukkhassa tiṭṭhato sāravato
mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo,
sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ,
yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā’ti;
sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?
비구니들이여, 마치 크고 견고한 나무가 서 있을 때,
뿌리도 무상하고 변화하는 법이며, 줄기도 무상하고 변화하는 법이며,
가지와 잎도 무상하고 변화하는 법이며, 그림자도 무상하고 변화하는 법입니다.
비구니들이여, 어떤 사람이 '저 크고 견고한 나무가 서 있는데,
뿌리도 무상하고 변화하는 법이며, 줄기도 무상하고 변화하는 법이며,
가지와 잎도 무상하고 변화하는 법이지만,
그림자는 항상하고 영원하고 영속적이며 결코 변하는 법이 없다.'라고 말한다면
비구니들이여, 그것은 바르게 말하는 것입니까?
“no hetaṃ, bhante”. “taṃ kissa hetu”?
“amussa hi, bhante, mahato rukkhassa tiṭṭhato sāravato
mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo,
sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ; pagevassa chāyā aniccā vipariṇāmadhammā”ti.
존자시여, 그렇지 않습니다. 그 이유는 무엇일까요?
존자시여, 저 크고 견고한 나무가 서 있을 때,
뿌리도 무상하고 변화하는 법이며, 줄기도 무상하고 변화하는 법이며,
가지와 잎도 무상하고 변화하는 법이며, 그림자도 물론 무상하고 변화하는 법입니다.
“evameva kho, bhaginiyo, yo nu kho evaṃ vadeyya —
‘cha khome bāhirā āyatanā aniccā {aniccā vipariṇāmadhammā (sī. pī.)} .
yañca kho cha bāhire āyatane paṭicca paṭisaṃvedeti
sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman’ti;
sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?
비구니들이여, 어떤 사람이 '저 6 外處는 무상하지만
6 外處를 반연하여 경험하는 즐거움, 괴로움, 괴롭지도 즐겁지도 않은 것은
항상하고 영원하고 영속적이며 결코 변하는 법이 없다.'라고 말한다면
비구니들이여, 그것은 바르게 말하는 것입니까?
“no hetaṃ, bhante”. “taṃ kissa hetu”?
“tajjaṃ tajjaṃ, bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti.
tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī”ti.
“sādhu, sādhu, bhaginiyo!
evañhetaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato”.
존자시여, 그렇지 않습니다. 그 이유는 무엇일까요?
존자시여, 그에 상응하는 조건에 의지하여 그에 상응하는 느낌들이 생겨납니다.
그에 상응하는 조건의 소멸로 인해 그에 상응하는 느낌들이 소멸합니다.
훌륭합니다, 훌륭합니다, 비구니들이여!
비구니들이여, 이와 같이 있는 그대로 올바른 지혜로 보는 고귀한 제자에게 이것이 있게 됩니다.
“seyyathāpi, bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā
tiṇhena govikantanena gāviṃ saṅkanteyya
anupahacca antaraṃ maṃsakāyaṃ anupahacca bāhiraṃ cammakāyaṃ.
비구니들이여, 예를 들어 능숙한 백정이나 백정의 도제가 소를 도살하고서
內<*antara>의 살 무리<*kāya>를 손상하지 않고 外<*bāhira>의 가죽 무리<*kāya>를 손상하지 않고
소 해체용 칼로 자르면
yaṃ yadeva tattha antarā vilimaṃsaṃ {vilimaṃ (sī. pī. ka.)} antarā nhāru antarā bandhanaṃ
taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya.
그 사이<*間, antarā>에 있는 살과 사이에 있는 힘줄과 사이에 있는 결합된 것을
날카로운 소 해체용 칼로 자르고, 절단하고, 완전히 절단하고, 주위를 완전히 절단할 것입니다.
sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā
bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā
완전히 자르고, 절단하고, 완전히 절단하고, 주위를 완전히 절단하고, 털어낸 후,
외부의 가죽을 바로 그 가죽으로 그 소를 덮고 나서
evaṃ vadeyya — ‘tathevāyaṃ gāvī saṃyuttā imināva cammenā’ti;
sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?
이와 같이 '이 소가 바로 이 가죽으로 결합되어 있다.'라고 말한다면
비구니들이여, 그것은 바르게 말하는 것입니까?
“no hetaṃ, bhante”. “taṃ kissa hetu”?
“amu hi, bhante, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ saṅkanteyya anupahacca antaraṃ maṃsakāyaṃ anupahacca bāhiraṃ cammakāyaṃ.
yaṃ yadeva tattha antarā vilimaṃsaṃ antarā nhāru antarā bandhanaṃ
taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya.
sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ
teneva cammena taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya —
‘tathevāyaṃ gāvī saṃyuttā imināva cammenā’ti; atha kho sā gāvī visaṃyuttā teneva cammenā”ti.
존자시여, 그렇지 않습니다. 그 이유는 무엇일까요?
존자시여, 능숙한 백정이나 백정의 도제가 소를 도살하고서
內의 살 무리를 손상하지 않고 外의 가죽 무리를 손상하지 않고 소 해체용 칼로 자르면
그 사이에 있는 살과 사이에 있는 힘줄과 사이에 있는 결합하는 것을
날카로운 소 해체용 칼로 자르고, 절단하고, 완전히 절단하고, 주위를 완전히 절단할 것입니다.
완전히 자르고, 절단하고, 완전히 절단하고, 주위를 완전히 절단하고, 털어낸 후,
외부의 가죽을 바로 그 가죽으로 그 소를 덮고 나서
아무리 '이 소가 바로 이 가죽으로 결합되어 있다.'라고 말하더라도
이미 소는 가죽과 분리되어 있기 때문입니다.
“upamā kho me ayaṃ, bhaginiyo, katā atthassa viññāpanāya. ayamevettha attho;
‘antarā maṃsakāyo’ti kho, bhaginiyo, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ;
‘bāhiro cammakāyo’ti kho bhaginiyo, channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ;
‘antarā vilimaṃsaṃ, antarā nhāru, antarā bandhanan’ti kho, bhaginiyo,
nandīrāgassetaṃ adhivacanaṃ;
‘tiṇhaṃ govikantanan’ti kho, bhaginiyo, ariyāyetaṃ paññāya adhivacanaṃ;
yāyaṃ ariyā paññā antarā kilesaṃ antarā saṃyojanaṃ antarā bandhanaṃ
sañchindati saṅkantati sampakantati samparikantati.
비구니들이여, 이 비유는 내가 의미를 이해시키기 위해 만든 것입니다. 여기서 의미는 이렇습니다.
'내부의 살덩어리'란, 비구니들이여, 이 여섯 가지 內處의 명칭입니다.
'외부의 가죽'이란, 비구니들이여, 이 여섯 가지 外處의 명칭입니다.
'사이의 살, 사이의 힘줄, 사이의 결합하는 것'이란, 비구니들이여, 환희와 탐욕의 명칭입니다.
비구니들이여, '날카로운 소 해체용 칼'이란 이 고귀한 지혜의 명칭입니다.
이 고귀한 지혜는 사이의 번뇌를, 사이의 결박을, 사이의 속박을
완전히 자르고, 절단하고, 완전히 절단하고, 주위를 완전히 절단합니다.
“satta kho panime, bhaginiyo, bojjhaṅgā, yesaṃ bhāvitattā bahulīkatattā
bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
비구니들이여, 이 일곱 가지 깨달음의 요소들이 있습니다.
그것들을 발전시키고 많이 행함으로 인해 비구는 번뇌들의 파괴로 인해
번뇌 없는 마음의 해탈과 지혜에 의한 해탈을
바로 이 생에서<*見法> 스스로 직접 지식<*自證 sayaṃ abhiññā>으로 실현하고 성취하여 머뭅니다.
katame satta? idha, bhaginiyo, bhikkhu satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
dhammavicayasambojjhaṅgaṃ bhāveti ... pe ...
vīriyasambojjhaṅgaṃ bhāveti... pītisambojjhaṅgaṃ bhāveti...
passaddhisambojjhaṅgaṃ bhāveti...
samādhisambojjhaṅgaṃ bhāveti...
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
무엇이 일곱일까요? 비구니들이여, 여기 비구가 분리에 의지하고, 이탈에 의지하고,
소멸에 의지하고, 포기로 성숙하는 기억의 깨달음 요소[念覺支]를 계발합니다.
擇法覺支를 수행합니다. … 精進覺支를 수행합니다. … 喜覺支를 수행합니다. …
輕安覺支를 수행합니다. … 三昧覺支를 수행합니다. … 분리에 의지하고, 이탈에 의지하고,
소멸에 의지하고, 포기로 성숙하는 平穩覺支를 수행합니다.
ime kho, bhaginiyo, satta bojjhaṅgā, yesaṃ bhāvitattā bahulīkatattā bhikkhu
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti.
비구니들이여, 이 七覺支들을 발전시키고 많이 행함으로 인해 비구는
번뇌들의 파괴로 인해 번뇌 없는 마음의 해탈과 지혜에 의한 해탈을
바로 이 생에서 스스로 직접 지식<*自證>으로 실현하고 성취하여 머뭅니다.
atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi —
“gacchatha, bhaginiyo; kālo”ti.
atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā āyasmantaṃ nandakaṃ abhivādetvā padakkhiṇaṃ katvā
yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca — “gacchatha, bhikkhuniyo; kālo”ti.
atha kho tā bhikkhuniyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
그리고 나서 난다까 존자는 비구니들에게 이 가르침으로 가르치고 나서 보냈다.
'비구니들이여, 가십시오. 때입니다.'
그러자 그 비구니들은 존자 난다까의 말씀을 기뻐하고 환호한 후,
좌석에서 일어나 존자 난다까에게 경의를 표하고 오른쪽으로 돌고 나서
세존께서 계신 곳으로 다가갔다. 다가가서 세존께 경의를 표하고 한쪽으로 섰다.
한쪽으로 서 있는 그 비구니들에게 세존께서 이렇게 말씀하셨다:
'비구니들이여, 가십시오. 때입니다.'
그리고서 그 비구니들은 세존께 경의를 표하고 오른쪽으로 돌고 나서 떠났다.
atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi —
“seyyathāpi, bhikkhave, tadahuposathe cātuddase na hoti bahunojanassa kaṅkhā vā vimati vā —
‘ūno nu kho cando, puṇṇo nu kho cando’ti, atha kho ūno candotveva hoti.
evameva kho, bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā honti
no ca kho paripuṇṇasaṅkappā”ti.
그리고서 세존께서는 그 비구니들이 떠난 지 얼마 되지 않아 비구들에게 말씀하셨다 -
'비구들이여, 마치 14일 포살일에 많은 사람들에게 '달이 부족한가, 달이 가득한가'라는
의심이나 불확실함이 없고, 실제로 달이 부족한 것과 같이,
비구들이여, 그 비구니들은 난다까의 법문에 만족하지만
아직 그들의 의도한 바는 아직 채워지지 않았다.<*도달-의도한 바, paripuṇṇasaṅkappā>
atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi —
“tena hi tvaṃ, nandaka, svepi tā bhikkhuniyo tenevovādena ovadeyyāsī”ti.
“evaṃ, bhante”ti kho āyasmā nandako bhagavato paccassosi.
atha kho āyasmā nandako tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi.
sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo
yena rājakārāmo tenupasaṅkami.
addasaṃsu kho tā bhikkhuniyo āyasmantaṃ nandakaṃ dūratova āgacchantaṃ.
disvāna āsanaṃ paññāpesuṃ, udakañca pādānaṃ upaṭṭhapesuṃ.
nisīdi kho āyasmā nandako paññatte āsane. nisajja pāde pakkhālesi.
tāpi kho bhikkhuniyo āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca —
“paṭipucchakathā kho, bhaginiyo, bhavissati.
tattha ājānantīhi ‘ājānāmā’ tissa vacanīyaṃ, na ājānantīhi ‘na ājānāmā’ tissa vacanīyaṃ.
yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha paṭipucchitabbo —
‘idaṃ, bhante, kathaṃ; imassa kvattho’”ti.
“ettakenapi mayaṃ, bhante, ayyassa nandakassa attamanā abhiraddhā
yaṃ no ayyo nandako pavāretī”ti.
“taṃ kiṃ maññatha, bhaginiyo, cakkhu niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “dukkhaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ —
‘etaṃ mama, esohamasmi, eso me attā’”ti? “no hetaṃ, bhante”.
“taṃ kiṃ maññatha, bhaginiyo, sotaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante ... pe ...
ghānaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante... jivhā... kāyo...
mano nicco vā anicco vā”ti? “anicco, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “dukkhaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ —
‘etaṃ mama, esohamasmi, eso me attā’”ti? “no hetaṃ, bhante”.
“taṃ kissa hetu”? “pubbeva no etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ —
‘itipime cha ajjhattikā āyatanā aniccā’”ti.
“sādhu sādhu, bhaginiyo!
evañhetaṃ, bhaginiyo, hoti ariyasāvakass yathābhūtaṃ sammappaññāya passato”.
“taṃ kiṃ maññatha, bhaginiyo, rūpā niccā vā aniccā vā”ti? “aniccā, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “dukkhaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ —
‘etaṃ mama, esohamasmi, eso me attā’”ti? “no hetaṃ, bhante”.
“taṃ kiṃ maññatha, bhaginiyo, saddā niccā vā aniccā vā”ti? “aniccā, bhante ... pe ...
gandhā niccā vā aniccā vā”ti? “aniccā, bhante... rasā niccā vā aniccā vā”ti? “aniccā, bhante...
phoṭṭhabbā niccā vā aniccā vā”ti? “aniccā, bhante...
dhammā niccā vā aniccā vā”ti? “aniccā, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “dukkhaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ —
‘etaṃ mama, esohamasmi, eso me attā’”ti?
“no hetaṃ, bhante”. “taṃ kissa hetu”?
“pubbeva no etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ —
‘itipime cha bāhirā āyatanā aniccā’”ti.
“sādhu sādhu, bhaginiyo!
evañhetaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato”.
“taṃ kiṃ maññatha, bhaginiyo, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā”ti?
“aniccaṃ, bhante ... pe ... sotaviññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante...
ghānaviññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante...
jivhāviññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante...
kāyaviññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante...
manoviññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “aniccaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “dukkhaṃ, bhante”.
“yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ —
‘etaṃ mama, esohamasmi, eso me attā’”ti?
“no hetaṃ, bhante”. “taṃ kissa hetu”?
“pubbeva no etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ —
‘itipime cha viññāṇakāyā aniccā’”ti.
“sādhu sādhu, bhaginiyo!
evañhetaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato”.
“seyyathāpi, bhaginiyo, telappadīpassa jhāyato
telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā,
accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā.
yo nu kho, bhaginiyo, evaṃ vadeyya —
‘amussa telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ,
vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā;
yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā’ti;
sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?
“no hetaṃ, bhante”. “taṃ kissa hetu”?
“amussa hi, bhante, telappadīpassa jhāyato
telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā,
accipi aniccā vipariṇāmadhammā; pagevassa ābhā aniccā vipariṇāmadhammā”ti.
“evameva kho, bhaginiyo, yo nu kho evaṃ vadeyya —
‘cha khome ajjhattikā āyatanā aniccā.
yañca kho cha ajjhattike āyatane paṭicca paṭisaṃvedeti
sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman’ti;
sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?
“no hetaṃ, bhante”. “taṃ kissa hetu”?
“tajjaṃ tajjaṃ, bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti.
tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī”ti.
“sādhu sādhu, bhaginiyo!
evañhetaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato”.
“seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato
mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo,
sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, chāyāpi aniccā vipariṇāmadhammā.
yo nu kho, bhaginiyo, evaṃ vadeyya —
‘amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ,
khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ;
yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā’ti;
sammā nu kho so bhaginiyo, vadamāno vadeyyā”ti?
“no hetaṃ, bhante”. “taṃ kissa hetu”?
“amussa hi, bhante, mahato rukkhassa tiṭṭhato sāravato
mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo,
sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ; pagevassa chāyā aniccā vipariṇāmadhammā”ti.
“evameva kho, bhaginiyo, yo nu kho evaṃ vadeyya — ‘cha khome bāhirā āyatanā aniccā.
yañca kho bāhire āyatane paṭicca paṭisaṃvedeti
sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman’ti;
sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?
“no hetaṃ, bhante”. “taṃ kissa hetu”?
“tajjaṃ tajjaṃ, bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti.
tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī”ti.
“sādhu sādhu, bhaginiyo!
evañhetaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato”.
“seyyathāpi, bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā
tiṇhena govikantanena gāviṃ saṅkanteyya
anupahacca antaraṃ maṃsakāyaṃ anupahacca bāhiraṃ cammakāyaṃ.
yaṃ yadeva tattha antarā vilimaṃsaṃ antarā nhāru antarā bandhanaṃ
taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya.
sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā
bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya —
‘tathevāyaṃ gāvī saṃyuttā imināva cammenā’ti;
sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?
“no hetaṃ, bhante”. “taṃ kissa hetu”?
“amu hi, bhante, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā
tiṇhena govikantanena gāviṃ saṅkanteyya
anupahacca antaraṃ maṃsakāyaṃ anupahacca bāhiraṃ cammakāyaṃ.
yaṃ yadeva tattha antarā vilimaṃsaṃ antarā nhāru antarā bandhanaṃ
taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya.
sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā
bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya —
‘tathevāyaṃ gāvī saṃyuttā imināva cammenā’ti; atha kho sā gāvī visaṃyuttā teneva cammenā”ti.
“upamā kho me ayaṃ, bhaginiyo, katā atthassa viññāpanāya ayamevettha attho.
‘antarā maṃsakāyo’ti kho, bhaginiyo, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ;
‘bāhiro cammakāyo’ti kho, bhaginiyo, channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ;
‘antarā vilimaṃsaṃ antarā nhāru antarā bandhanan’ti kho, bhaginiyo,
nandīrāgassetaṃ adhivacanaṃ;
‘tiṇhaṃ govikantanan’ti kho, bhaginiyo, ariyāyetaṃ paññāya adhivacanaṃ;
yāyaṃ ariyā paññā antarā kilesaṃ antarā saṃyojanaṃ antarā bandhanaṃ
sañchindati saṅkantati sampakantati samparikantati.
“satta kho panime, bhaginiyo, bojjhaṅgā, yesaṃ bhāvitattā bahulīkatattā bhikkhu
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
katame satta? idha, bhaginiyo, bhikkhu satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
dhammavicayasambojjhaṅgaṃ bhāveti ... pe ... vīriyasambojjhaṅgaṃ bhāveti...
pītisambojjhaṅgaṃ bhāveti... passaddhisambojjhaṅgaṃ bhāveti... samādhisambojjhaṅgaṃ bhāveti...
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
ime kho, bhaginiyo, satta bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti.
atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi —
“gacchatha, bhaginiyo; kālo”ti. atha kho tā bhikkhuniyo āyasmato nandakassa
bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ nandakaṃ abhivādetvā
padakkhiṇaṃ katvā yena bhagavā tenupasaṅkamiṃsu;
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca --“gacchatha, bhikkhuniyo; kālo”ti.
atha kho tā bhikkhuniyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
{초불} 세존께서는 난다까 존자를 불러서 말씀하셨다.
“난다까여, 그러므로 그대는 내일 다시 그 비구니들에게 같은 방법으로 훈도를 하여라.”
“그러겠습니다, 세존이시여.”라고 난다까 존자는 세존께 대답했다.
그러자 난다까 존자는 그 밤이 지나고 오전에 옷매무새를 가다듬고 발우와 가사를 수하고
사왓티로 탁발을 갔다.
사왓티에서 탁발하여 공양을 마치고 탁발에서 돌아와 다른 동료와 함께 라자까 원림으로 갔다.
비구니들은 난다까 존자가 멀리서 오는 것을 보았다. … [277] …
<§§16~26은 본경 §§4~14와 같음. >
“비구니들이여, 시간이 되었으니 그만 가라.”라고,
그러자 그 비구니들은 세존께 절을 올리고 오른쪽으로 돌아 [경의를 표한] 뒤 물러갔다.
atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi —
“seyyathāpi, bhikkhave, tadahuposathe pannarase na hoti bahuno janassa kaṅkhā vā vimati vā —
‘ūno nu kho cando, puṇṇo nu kho cando’ti, atha kho puṇṇo candotveva hoti;
evameva kho, bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya
attamanā ceva paripuṇṇasaṅkappā ca.
그리고 나서 세존께서는 그 비구니들이 떠난 지 얼마 되지 않아 비구들에게 말씀하셨다.
비구들이여, 마치 15일 포살일에 많은 사람들에게
'달이 부족한가, 달이 가득한가'라는 의심이나 불확실함이 없고, 실제로 달이 가득한 것과 같이,
비구들이여, 그 비구니들은 난다까 법문에 만족하고 완전히 의도한대로 되었다.
tāsaṃ, bhikkhave, pañcannaṃ bhikkhunisatānaṃ yā pacchimitā
bhikkhunī sā {yā pacchimā bhikkhunī, sā (sī. syā. kaṃ. pī.), yā pacchimikā, tā bhikkhuniyo (ka.)}
sotāpannā avinipātadhammā niyatā sambodhiparāyanā”ti.
비구들이여, 그 5백 명의 비구니들 중 가장 마지막 비구니조차 예류과<*sotāpannā>들어
타락하지 않는 법을 가지고 확정되어 완전한 깨달음을 목적지로 하게 되었다."
idamavoca bhagavā. attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
세존께서 이와 같이 말씀하셨다. 그 비구들은 만족하여 세존의 말씀을 기뻐했다.
nandakovādasuttaṃ niṭṭhitaṃ catutthaṃ.
4번째(M146) 난다까 교훈 경이 끝났다.